Monday, December 16, 2019

Divine Chants of Vishnu - Purusha Sukta





The Purusha Sukta

ōm sahasraśīrṣā puruṣaḥ sahasrākśaḥ sahasrapāt,
sa bhūmiṁ viśvato vṛtvā'tyatiṣṭaddaśāgulam.

puruṣa evedaṁ sarvam yadbhūtaṁ yacca bhavyam,
utāmṛtattvasyeśāno yadannenātirohati.
etāvānasya mahimā ato jyāyāgïśca pūruṣaḥ,
pādo'sya viśvā bhūtāni tripādasyā'mṛtaṁ divi.

tripādūrdhva udaitpuruṣaḥ pādo'syehābhavātpunaḥ,
tato viśvaṅ vyakrāmatsāśanānaśane abhi.
tasmādvirāḍajāyata virājo adhipūruṣaḥ,
sa jāto atyaricyata paścādbhūmimatho puraḥ.

yatpuruṣeṇa haviṣā devā yajñamatanvata,
vasanto asyāsīdājyam grīṣma idhmaḥ śaraddhaviḥ.
taṁ yajaṁ barhiṣi praukśan puruṣaṁ jātamagrataḥ,
tena devā ayajanta sādhyā ṛṣayaśca ye.

tasmādyajñātsarvahutaḥ saṁbhṛtaṁ pṛṣadājyam,
paśūgïstāgïścakre vāyavyānāraṇyān grāmyāścaye.
tasmādyajñātsarvahutaḥ ṛcaḥ sāmāni jajñire,
chandāgïsi jajñire tasmātyajustasmādajāyata.

tasmādaśvā ajāyanta ye ke cobhayādataḥ,
gāvo ha jajñire tasmāt tasmād jātā ajāvayaḥ.
yatpuruṣaṁ vyadhadhuḥ katidhā vyakalpayan,
mukhaṁ kimasya kau bāhū kā vūrū pādā vucyete.

brāhmaṇo'sya mukhamāsīd bāhū rājanyaḥ kṛtaḥ,
ūrū tadasya yad vaiśyaḥ padbhyāgï śūdro ajāyata.
candramā manaso jātaḥcakśoḥ sūryo ajāyata,
mukhādindraścāgniśca prāṇādvāyurajāyata.

nābhyā āsīdantarikśam śīrṣṇo dyauḥ samavartata,
padbhyāṁ bhūmirdiśaḥ śrotrātathā lokāṁ akalpayan.
saptāsyāsṇ paridhyasṛitaḥsapta samidḥa kṛtaḥ,
devā yadyajñam tanvānā abaḍhnaṇ purūṣaṁ paśum.

yajñena yajñamayajanta devāḥtāni dharmāṇi prathamānyāsan,
te ha nākaṁ mahimānaḥ sacante yatra pūrve sādhyāḥ santi devāḥ.

vedāhametaṁ puruṣaṁ mahāntamādityavarṇaṁ tamasaḥ parastāt,
tameva viditva'timṛtyumeti nānyaḥ panthā vidyate'yanāya.

ōṁ śāntiḥ śāntiḥ śāntiḥ.

Full Lyrics with Meaning
https://pastebin.com/M1TkTtE3

No comments:

Post a Comment